Declension table of ?dhanvibhāṣya

Deva

NeuterSingularDualPlural
Nominativedhanvibhāṣyam dhanvibhāṣye dhanvibhāṣyāṇi
Vocativedhanvibhāṣya dhanvibhāṣye dhanvibhāṣyāṇi
Accusativedhanvibhāṣyam dhanvibhāṣye dhanvibhāṣyāṇi
Instrumentaldhanvibhāṣyeṇa dhanvibhāṣyābhyām dhanvibhāṣyaiḥ
Dativedhanvibhāṣyāya dhanvibhāṣyābhyām dhanvibhāṣyebhyaḥ
Ablativedhanvibhāṣyāt dhanvibhāṣyābhyām dhanvibhāṣyebhyaḥ
Genitivedhanvibhāṣyasya dhanvibhāṣyayoḥ dhanvibhāṣyāṇām
Locativedhanvibhāṣye dhanvibhāṣyayoḥ dhanvibhāṣyeṣu

Compound dhanvibhāṣya -

Adverb -dhanvibhāṣyam -dhanvibhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria