Declension table of ?dhanvantariyajña

Deva

MasculineSingularDualPlural
Nominativedhanvantariyajñaḥ dhanvantariyajñau dhanvantariyajñāḥ
Vocativedhanvantariyajña dhanvantariyajñau dhanvantariyajñāḥ
Accusativedhanvantariyajñam dhanvantariyajñau dhanvantariyajñān
Instrumentaldhanvantariyajñena dhanvantariyajñābhyām dhanvantariyajñaiḥ dhanvantariyajñebhiḥ
Dativedhanvantariyajñāya dhanvantariyajñābhyām dhanvantariyajñebhyaḥ
Ablativedhanvantariyajñāt dhanvantariyajñābhyām dhanvantariyajñebhyaḥ
Genitivedhanvantariyajñasya dhanvantariyajñayoḥ dhanvantariyajñānām
Locativedhanvantariyajñe dhanvantariyajñayoḥ dhanvantariyajñeṣu

Compound dhanvantariyajña -

Adverb -dhanvantariyajñam -dhanvantariyajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria