Declension table of ?dhanvantaripañcaka

Deva

NeuterSingularDualPlural
Nominativedhanvantaripañcakam dhanvantaripañcake dhanvantaripañcakāni
Vocativedhanvantaripañcaka dhanvantaripañcake dhanvantaripañcakāni
Accusativedhanvantaripañcakam dhanvantaripañcake dhanvantaripañcakāni
Instrumentaldhanvantaripañcakena dhanvantaripañcakābhyām dhanvantaripañcakaiḥ
Dativedhanvantaripañcakāya dhanvantaripañcakābhyām dhanvantaripañcakebhyaḥ
Ablativedhanvantaripañcakāt dhanvantaripañcakābhyām dhanvantaripañcakebhyaḥ
Genitivedhanvantaripañcakasya dhanvantaripañcakayoḥ dhanvantaripañcakānām
Locativedhanvantaripañcake dhanvantaripañcakayoḥ dhanvantaripañcakeṣu

Compound dhanvantaripañcaka -

Adverb -dhanvantaripañcakam -dhanvantaripañcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria