Declension table of ?dhanvāyinī

Deva

FeminineSingularDualPlural
Nominativedhanvāyinī dhanvāyinyau dhanvāyinyaḥ
Vocativedhanvāyini dhanvāyinyau dhanvāyinyaḥ
Accusativedhanvāyinīm dhanvāyinyau dhanvāyinīḥ
Instrumentaldhanvāyinyā dhanvāyinībhyām dhanvāyinībhiḥ
Dativedhanvāyinyai dhanvāyinībhyām dhanvāyinībhyaḥ
Ablativedhanvāyinyāḥ dhanvāyinībhyām dhanvāyinībhyaḥ
Genitivedhanvāyinyāḥ dhanvāyinyoḥ dhanvāyinīnām
Locativedhanvāyinyām dhanvāyinyoḥ dhanvāyinīṣu

Compound dhanvāyini - dhanvāyinī -

Adverb -dhanvāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria