Declension table of ?dhanurvedaparāyaṇa

Deva

NeuterSingularDualPlural
Nominativedhanurvedaparāyaṇam dhanurvedaparāyaṇe dhanurvedaparāyaṇāni
Vocativedhanurvedaparāyaṇa dhanurvedaparāyaṇe dhanurvedaparāyaṇāni
Accusativedhanurvedaparāyaṇam dhanurvedaparāyaṇe dhanurvedaparāyaṇāni
Instrumentaldhanurvedaparāyaṇena dhanurvedaparāyaṇābhyām dhanurvedaparāyaṇaiḥ
Dativedhanurvedaparāyaṇāya dhanurvedaparāyaṇābhyām dhanurvedaparāyaṇebhyaḥ
Ablativedhanurvedaparāyaṇāt dhanurvedaparāyaṇābhyām dhanurvedaparāyaṇebhyaḥ
Genitivedhanurvedaparāyaṇasya dhanurvedaparāyaṇayoḥ dhanurvedaparāyaṇānām
Locativedhanurvedaparāyaṇe dhanurvedaparāyaṇayoḥ dhanurvedaparāyaṇeṣu

Compound dhanurvedaparāyaṇa -

Adverb -dhanurvedaparāyaṇam -dhanurvedaparāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria