Declension table of ?dhanurvāta

Deva

MasculineSingularDualPlural
Nominativedhanurvātaḥ dhanurvātau dhanurvātāḥ
Vocativedhanurvāta dhanurvātau dhanurvātāḥ
Accusativedhanurvātam dhanurvātau dhanurvātān
Instrumentaldhanurvātena dhanurvātābhyām dhanurvātaiḥ dhanurvātebhiḥ
Dativedhanurvātāya dhanurvātābhyām dhanurvātebhyaḥ
Ablativedhanurvātāt dhanurvātābhyām dhanurvātebhyaḥ
Genitivedhanurvātasya dhanurvātayoḥ dhanurvātānām
Locativedhanurvāte dhanurvātayoḥ dhanurvāteṣu

Compound dhanurvāta -

Adverb -dhanurvātam -dhanurvātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria