Declension table of ?dhanurlatā

Deva

FeminineSingularDualPlural
Nominativedhanurlatā dhanurlate dhanurlatāḥ
Vocativedhanurlate dhanurlate dhanurlatāḥ
Accusativedhanurlatām dhanurlate dhanurlatāḥ
Instrumentaldhanurlatayā dhanurlatābhyām dhanurlatābhiḥ
Dativedhanurlatāyai dhanurlatābhyām dhanurlatābhyaḥ
Ablativedhanurlatāyāḥ dhanurlatābhyām dhanurlatābhyaḥ
Genitivedhanurlatāyāḥ dhanurlatayoḥ dhanurlatānām
Locativedhanurlatāyām dhanurlatayoḥ dhanurlatāsu

Adverb -dhanurlatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria