Declension table of ?dhanuhastā

Deva

FeminineSingularDualPlural
Nominativedhanuhastā dhanuhaste dhanuhastāḥ
Vocativedhanuhaste dhanuhaste dhanuhastāḥ
Accusativedhanuhastām dhanuhaste dhanuhastāḥ
Instrumentaldhanuhastayā dhanuhastābhyām dhanuhastābhiḥ
Dativedhanuhastāyai dhanuhastābhyām dhanuhastābhyaḥ
Ablativedhanuhastāyāḥ dhanuhastābhyām dhanuhastābhyaḥ
Genitivedhanuhastāyāḥ dhanuhastayoḥ dhanuhastānām
Locativedhanuhastāyām dhanuhastayoḥ dhanuhastāsu

Adverb -dhanuhastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria