Declension table of ?dhanuṣmattā

Deva

FeminineSingularDualPlural
Nominativedhanuṣmattā dhanuṣmatte dhanuṣmattāḥ
Vocativedhanuṣmatte dhanuṣmatte dhanuṣmattāḥ
Accusativedhanuṣmattām dhanuṣmatte dhanuṣmattāḥ
Instrumentaldhanuṣmattayā dhanuṣmattābhyām dhanuṣmattābhiḥ
Dativedhanuṣmattāyai dhanuṣmattābhyām dhanuṣmattābhyaḥ
Ablativedhanuṣmattāyāḥ dhanuṣmattābhyām dhanuṣmattābhyaḥ
Genitivedhanuṣmattāyāḥ dhanuṣmattayoḥ dhanuṣmattānām
Locativedhanuṣmattāyām dhanuṣmattayoḥ dhanuṣmattāsu

Adverb -dhanuṣmattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria