Declension table of ?dhanuṣka

Deva

NeuterSingularDualPlural
Nominativedhanuṣkam dhanuṣke dhanuṣkāṇi
Vocativedhanuṣka dhanuṣke dhanuṣkāṇi
Accusativedhanuṣkam dhanuṣke dhanuṣkāṇi
Instrumentaldhanuṣkeṇa dhanuṣkābhyām dhanuṣkaiḥ
Dativedhanuṣkāya dhanuṣkābhyām dhanuṣkebhyaḥ
Ablativedhanuṣkāt dhanuṣkābhyām dhanuṣkebhyaḥ
Genitivedhanuṣkasya dhanuṣkayoḥ dhanuṣkāṇām
Locativedhanuṣke dhanuṣkayoḥ dhanuṣkeṣu

Compound dhanuṣka -

Adverb -dhanuṣkam -dhanuṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria