Declension table of ?dhanuḥsaṃstha

Deva

NeuterSingularDualPlural
Nominativedhanuḥsaṃstham dhanuḥsaṃsthe dhanuḥsaṃsthāni
Vocativedhanuḥsaṃstha dhanuḥsaṃsthe dhanuḥsaṃsthāni
Accusativedhanuḥsaṃstham dhanuḥsaṃsthe dhanuḥsaṃsthāni
Instrumentaldhanuḥsaṃsthena dhanuḥsaṃsthābhyām dhanuḥsaṃsthaiḥ
Dativedhanuḥsaṃsthāya dhanuḥsaṃsthābhyām dhanuḥsaṃsthebhyaḥ
Ablativedhanuḥsaṃsthāt dhanuḥsaṃsthābhyām dhanuḥsaṃsthebhyaḥ
Genitivedhanuḥsaṃsthasya dhanuḥsaṃsthayoḥ dhanuḥsaṃsthānām
Locativedhanuḥsaṃsthe dhanuḥsaṃsthayoḥ dhanuḥsaṃstheṣu

Compound dhanuḥsaṃstha -

Adverb -dhanuḥsaṃstham -dhanuḥsaṃsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria