Declension table of ?dhanīyaka

Deva

NeuterSingularDualPlural
Nominativedhanīyakam dhanīyake dhanīyakāni
Vocativedhanīyaka dhanīyake dhanīyakāni
Accusativedhanīyakam dhanīyake dhanīyakāni
Instrumentaldhanīyakena dhanīyakābhyām dhanīyakaiḥ
Dativedhanīyakāya dhanīyakābhyām dhanīyakebhyaḥ
Ablativedhanīyakāt dhanīyakābhyām dhanīyakebhyaḥ
Genitivedhanīyakasya dhanīyakayoḥ dhanīyakānām
Locativedhanīyake dhanīyakayoḥ dhanīyakeṣu

Compound dhanīyaka -

Adverb -dhanīyakam -dhanīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria