Declension table of ?dhaneyaka

Deva

NeuterSingularDualPlural
Nominativedhaneyakam dhaneyake dhaneyakāni
Vocativedhaneyaka dhaneyake dhaneyakāni
Accusativedhaneyakam dhaneyake dhaneyakāni
Instrumentaldhaneyakena dhaneyakābhyām dhaneyakaiḥ
Dativedhaneyakāya dhaneyakābhyām dhaneyakebhyaḥ
Ablativedhaneyakāt dhaneyakābhyām dhaneyakebhyaḥ
Genitivedhaneyakasya dhaneyakayoḥ dhaneyakānām
Locativedhaneyake dhaneyakayoḥ dhaneyakeṣu

Compound dhaneyaka -

Adverb -dhaneyakam -dhaneyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria