Declension table of ?dhanaviparyaya

Deva

MasculineSingularDualPlural
Nominativedhanaviparyayaḥ dhanaviparyayau dhanaviparyayāḥ
Vocativedhanaviparyaya dhanaviparyayau dhanaviparyayāḥ
Accusativedhanaviparyayam dhanaviparyayau dhanaviparyayān
Instrumentaldhanaviparyayeṇa dhanaviparyayābhyām dhanaviparyayaiḥ dhanaviparyayebhiḥ
Dativedhanaviparyayāya dhanaviparyayābhyām dhanaviparyayebhyaḥ
Ablativedhanaviparyayāt dhanaviparyayābhyām dhanaviparyayebhyaḥ
Genitivedhanaviparyayasya dhanaviparyayayoḥ dhanaviparyayāṇām
Locativedhanaviparyaye dhanaviparyayayoḥ dhanaviparyayeṣu

Compound dhanaviparyaya -

Adverb -dhanaviparyayam -dhanaviparyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria