Declension table of ?dhanatṛṣṇā

Deva

FeminineSingularDualPlural
Nominativedhanatṛṣṇā dhanatṛṣṇe dhanatṛṣṇāḥ
Vocativedhanatṛṣṇe dhanatṛṣṇe dhanatṛṣṇāḥ
Accusativedhanatṛṣṇām dhanatṛṣṇe dhanatṛṣṇāḥ
Instrumentaldhanatṛṣṇayā dhanatṛṣṇābhyām dhanatṛṣṇābhiḥ
Dativedhanatṛṣṇāyai dhanatṛṣṇābhyām dhanatṛṣṇābhyaḥ
Ablativedhanatṛṣṇāyāḥ dhanatṛṣṇābhyām dhanatṛṣṇābhyaḥ
Genitivedhanatṛṣṇāyāḥ dhanatṛṣṇayoḥ dhanatṛṣṇānām
Locativedhanatṛṣṇāyām dhanatṛṣṇayoḥ dhanatṛṣṇāsu

Adverb -dhanatṛṣṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria