Declension table of ?dhanasū

Deva

MasculineSingularDualPlural
Nominativedhanasūḥ dhanasuvau dhanasuvaḥ
Vocativedhanasūḥ dhanasu dhanasuvau dhanasuvaḥ
Accusativedhanasuvam dhanasuvau dhanasuvaḥ
Instrumentaldhanasuvā dhanasūbhyām dhanasūbhiḥ
Dativedhanasuvai dhanasuve dhanasūbhyām dhanasūbhyaḥ
Ablativedhanasuvāḥ dhanasuvaḥ dhanasūbhyām dhanasūbhyaḥ
Genitivedhanasuvāḥ dhanasuvaḥ dhanasuvoḥ dhanasūnām dhanasuvām
Locativedhanasuvi dhanasuvām dhanasuvoḥ dhanasūṣu

Compound dhanasū -

Adverb -dhanasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria