Declension table of ?dhanasādhana

Deva

NeuterSingularDualPlural
Nominativedhanasādhanam dhanasādhane dhanasādhanāni
Vocativedhanasādhana dhanasādhane dhanasādhanāni
Accusativedhanasādhanam dhanasādhane dhanasādhanāni
Instrumentaldhanasādhanena dhanasādhanābhyām dhanasādhanaiḥ
Dativedhanasādhanāya dhanasādhanābhyām dhanasādhanebhyaḥ
Ablativedhanasādhanāt dhanasādhanābhyām dhanasādhanebhyaḥ
Genitivedhanasādhanasya dhanasādhanayoḥ dhanasādhanānām
Locativedhanasādhane dhanasādhanayoḥ dhanasādhaneṣu

Compound dhanasādhana -

Adverb -dhanasādhanam -dhanasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria