Declension table of ?dhanapāla

Deva

MasculineSingularDualPlural
Nominativedhanapālaḥ dhanapālau dhanapālāḥ
Vocativedhanapāla dhanapālau dhanapālāḥ
Accusativedhanapālam dhanapālau dhanapālān
Instrumentaldhanapālena dhanapālābhyām dhanapālaiḥ dhanapālebhiḥ
Dativedhanapālāya dhanapālābhyām dhanapālebhyaḥ
Ablativedhanapālāt dhanapālābhyām dhanapālebhyaḥ
Genitivedhanapālasya dhanapālayoḥ dhanapālānām
Locativedhanapāle dhanapālayoḥ dhanapāleṣu

Compound dhanapāla -

Adverb -dhanapālam -dhanapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria