Declension table of ?dhanamūlya

Deva

NeuterSingularDualPlural
Nominativedhanamūlyam dhanamūlye dhanamūlyāni
Vocativedhanamūlya dhanamūlye dhanamūlyāni
Accusativedhanamūlyam dhanamūlye dhanamūlyāni
Instrumentaldhanamūlyena dhanamūlyābhyām dhanamūlyaiḥ
Dativedhanamūlyāya dhanamūlyābhyām dhanamūlyebhyaḥ
Ablativedhanamūlyāt dhanamūlyābhyām dhanamūlyebhyaḥ
Genitivedhanamūlyasya dhanamūlyayoḥ dhanamūlyānām
Locativedhanamūlye dhanamūlyayoḥ dhanamūlyeṣu

Compound dhanamūlya -

Adverb -dhanamūlyam -dhanamūlyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria