Declension table of ?dhanamūla

Deva

MasculineSingularDualPlural
Nominativedhanamūlaḥ dhanamūlau dhanamūlāḥ
Vocativedhanamūla dhanamūlau dhanamūlāḥ
Accusativedhanamūlam dhanamūlau dhanamūlān
Instrumentaldhanamūlena dhanamūlābhyām dhanamūlaiḥ dhanamūlebhiḥ
Dativedhanamūlāya dhanamūlābhyām dhanamūlebhyaḥ
Ablativedhanamūlāt dhanamūlābhyām dhanamūlebhyaḥ
Genitivedhanamūlasya dhanamūlayoḥ dhanamūlānām
Locativedhanamūle dhanamūlayoḥ dhanamūleṣu

Compound dhanamūla -

Adverb -dhanamūlam -dhanamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria