Declension table of ?dhanajitā

Deva

FeminineSingularDualPlural
Nominativedhanajitā dhanajite dhanajitāḥ
Vocativedhanajite dhanajite dhanajitāḥ
Accusativedhanajitām dhanajite dhanajitāḥ
Instrumentaldhanajitayā dhanajitābhyām dhanajitābhiḥ
Dativedhanajitāyai dhanajitābhyām dhanajitābhyaḥ
Ablativedhanajitāyāḥ dhanajitābhyām dhanajitābhyaḥ
Genitivedhanajitāyāḥ dhanajitayoḥ dhanajitānām
Locativedhanajitāyām dhanajitayoḥ dhanajitāsu

Adverb -dhanajitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria