Declension table of ?dhanajātā

Deva

FeminineSingularDualPlural
Nominativedhanajātā dhanajāte dhanajātāḥ
Vocativedhanajāte dhanajāte dhanajātāḥ
Accusativedhanajātām dhanajāte dhanajātāḥ
Instrumentaldhanajātayā dhanajātābhyām dhanajātābhiḥ
Dativedhanajātāyai dhanajātābhyām dhanajātābhyaḥ
Ablativedhanajātāyāḥ dhanajātābhyām dhanajātābhyaḥ
Genitivedhanajātāyāḥ dhanajātayoḥ dhanajātānām
Locativedhanajātāyām dhanajātayoḥ dhanajātāsu

Adverb -dhanajātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria