Declension table of ?dhanaiṣin

Deva

MasculineSingularDualPlural
Nominativedhanaiṣī dhanaiṣiṇau dhanaiṣiṇaḥ
Vocativedhanaiṣin dhanaiṣiṇau dhanaiṣiṇaḥ
Accusativedhanaiṣiṇam dhanaiṣiṇau dhanaiṣiṇaḥ
Instrumentaldhanaiṣiṇā dhanaiṣibhyām dhanaiṣibhiḥ
Dativedhanaiṣiṇe dhanaiṣibhyām dhanaiṣibhyaḥ
Ablativedhanaiṣiṇaḥ dhanaiṣibhyām dhanaiṣibhyaḥ
Genitivedhanaiṣiṇaḥ dhanaiṣiṇoḥ dhanaiṣiṇām
Locativedhanaiṣiṇi dhanaiṣiṇoḥ dhanaiṣiṣu

Compound dhanaiṣi -

Adverb -dhanaiṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria