Declension table of ?dhanaiṣiṇī

Deva

FeminineSingularDualPlural
Nominativedhanaiṣiṇī dhanaiṣiṇyau dhanaiṣiṇyaḥ
Vocativedhanaiṣiṇi dhanaiṣiṇyau dhanaiṣiṇyaḥ
Accusativedhanaiṣiṇīm dhanaiṣiṇyau dhanaiṣiṇīḥ
Instrumentaldhanaiṣiṇyā dhanaiṣiṇībhyām dhanaiṣiṇībhiḥ
Dativedhanaiṣiṇyai dhanaiṣiṇībhyām dhanaiṣiṇībhyaḥ
Ablativedhanaiṣiṇyāḥ dhanaiṣiṇībhyām dhanaiṣiṇībhyaḥ
Genitivedhanaiṣiṇyāḥ dhanaiṣiṇyoḥ dhanaiṣiṇīnām
Locativedhanaiṣiṇyām dhanaiṣiṇyoḥ dhanaiṣiṇīṣu

Compound dhanaiṣiṇi - dhanaiṣiṇī -

Adverb -dhanaiṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria