Declension table of ?dhanahāraka

Deva

NeuterSingularDualPlural
Nominativedhanahārakam dhanahārake dhanahārakāṇi
Vocativedhanahāraka dhanahārake dhanahārakāṇi
Accusativedhanahārakam dhanahārake dhanahārakāṇi
Instrumentaldhanahārakeṇa dhanahārakābhyām dhanahārakaiḥ
Dativedhanahārakāya dhanahārakābhyām dhanahārakebhyaḥ
Ablativedhanahārakāt dhanahārakābhyām dhanahārakebhyaḥ
Genitivedhanahārakasya dhanahārakayoḥ dhanahārakāṇām
Locativedhanahārake dhanahārakayoḥ dhanahārakeṣu

Compound dhanahāraka -

Adverb -dhanahārakam -dhanahārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria