Declension table of ?dhanagarvita

Deva

MasculineSingularDualPlural
Nominativedhanagarvitaḥ dhanagarvitau dhanagarvitāḥ
Vocativedhanagarvita dhanagarvitau dhanagarvitāḥ
Accusativedhanagarvitam dhanagarvitau dhanagarvitān
Instrumentaldhanagarvitena dhanagarvitābhyām dhanagarvitaiḥ dhanagarvitebhiḥ
Dativedhanagarvitāya dhanagarvitābhyām dhanagarvitebhyaḥ
Ablativedhanagarvitāt dhanagarvitābhyām dhanagarvitebhyaḥ
Genitivedhanagarvitasya dhanagarvitayoḥ dhanagarvitānām
Locativedhanagarvite dhanagarvitayoḥ dhanagarviteṣu

Compound dhanagarvita -

Adverb -dhanagarvitam -dhanagarvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria