Declension table of ?dhanadharman

Deva

NeuterSingularDualPlural
Nominativedhanadharma dhanadharmaṇī dhanadharmāṇi
Vocativedhanadharman dhanadharma dhanadharmaṇī dhanadharmāṇi
Accusativedhanadharma dhanadharmaṇī dhanadharmāṇi
Instrumentaldhanadharmaṇā dhanadharmabhyām dhanadharmabhiḥ
Dativedhanadharmaṇe dhanadharmabhyām dhanadharmabhyaḥ
Ablativedhanadharmaṇaḥ dhanadharmabhyām dhanadharmabhyaḥ
Genitivedhanadharmaṇaḥ dhanadharmaṇoḥ dhanadharmaṇām
Locativedhanadharmaṇi dhanadharmaṇoḥ dhanadharmasu

Compound dhanadharma -

Adverb -dhanadharma -dhanadharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria