Declension table of ?dhanadharman

Deva

MasculineSingularDualPlural
Nominativedhanadharmā dhanadharmāṇau dhanadharmāṇaḥ
Vocativedhanadharman dhanadharmāṇau dhanadharmāṇaḥ
Accusativedhanadharmāṇam dhanadharmāṇau dhanadharmaṇaḥ
Instrumentaldhanadharmaṇā dhanadharmabhyām dhanadharmabhiḥ
Dativedhanadharmaṇe dhanadharmabhyām dhanadharmabhyaḥ
Ablativedhanadharmaṇaḥ dhanadharmabhyām dhanadharmabhyaḥ
Genitivedhanadharmaṇaḥ dhanadharmaṇoḥ dhanadharmaṇām
Locativedhanadharmaṇi dhanadharmaṇoḥ dhanadharmasu

Compound dhanadharma -

Adverb -dhanadharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria