Declension table of ?dhanadeśvara

Deva

MasculineSingularDualPlural
Nominativedhanadeśvaraḥ dhanadeśvarau dhanadeśvarāḥ
Vocativedhanadeśvara dhanadeśvarau dhanadeśvarāḥ
Accusativedhanadeśvaram dhanadeśvarau dhanadeśvarān
Instrumentaldhanadeśvareṇa dhanadeśvarābhyām dhanadeśvaraiḥ dhanadeśvarebhiḥ
Dativedhanadeśvarāya dhanadeśvarābhyām dhanadeśvarebhyaḥ
Ablativedhanadeśvarāt dhanadeśvarābhyām dhanadeśvarebhyaḥ
Genitivedhanadeśvarasya dhanadeśvarayoḥ dhanadeśvarāṇām
Locativedhanadeśvare dhanadeśvarayoḥ dhanadeśvareṣu

Compound dhanadeśvara -

Adverb -dhanadeśvaram -dhanadeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria