Declension table of ?dhanadāvāsa

Deva

MasculineSingularDualPlural
Nominativedhanadāvāsaḥ dhanadāvāsau dhanadāvāsāḥ
Vocativedhanadāvāsa dhanadāvāsau dhanadāvāsāḥ
Accusativedhanadāvāsam dhanadāvāsau dhanadāvāsān
Instrumentaldhanadāvāsena dhanadāvāsābhyām dhanadāvāsaiḥ dhanadāvāsebhiḥ
Dativedhanadāvāsāya dhanadāvāsābhyām dhanadāvāsebhyaḥ
Ablativedhanadāvāsāt dhanadāvāsābhyām dhanadāvāsebhyaḥ
Genitivedhanadāvāsasya dhanadāvāsayoḥ dhanadāvāsānām
Locativedhanadāvāse dhanadāvāsayoḥ dhanadāvāseṣu

Compound dhanadāvāsa -

Adverb -dhanadāvāsam -dhanadāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria