Declension table of ?dhanadāpūjāyantra

Deva

NeuterSingularDualPlural
Nominativedhanadāpūjāyantram dhanadāpūjāyantre dhanadāpūjāyantrāṇi
Vocativedhanadāpūjāyantra dhanadāpūjāyantre dhanadāpūjāyantrāṇi
Accusativedhanadāpūjāyantram dhanadāpūjāyantre dhanadāpūjāyantrāṇi
Instrumentaldhanadāpūjāyantreṇa dhanadāpūjāyantrābhyām dhanadāpūjāyantraiḥ
Dativedhanadāpūjāyantrāya dhanadāpūjāyantrābhyām dhanadāpūjāyantrebhyaḥ
Ablativedhanadāpūjāyantrāt dhanadāpūjāyantrābhyām dhanadāpūjāyantrebhyaḥ
Genitivedhanadāpūjāyantrasya dhanadāpūjāyantrayoḥ dhanadāpūjāyantrāṇām
Locativedhanadāpūjāyantre dhanadāpūjāyantrayoḥ dhanadāpūjāyantreṣu

Compound dhanadāpūjāyantra -

Adverb -dhanadāpūjāyantram -dhanadāpūjāyantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria