Declension table of ?dhanadākṣī

Deva

FeminineSingularDualPlural
Nominativedhanadākṣī dhanadākṣyau dhanadākṣyaḥ
Vocativedhanadākṣi dhanadākṣyau dhanadākṣyaḥ
Accusativedhanadākṣīm dhanadākṣyau dhanadākṣīḥ
Instrumentaldhanadākṣyā dhanadākṣībhyām dhanadākṣībhiḥ
Dativedhanadākṣyai dhanadākṣībhyām dhanadākṣībhyaḥ
Ablativedhanadākṣyāḥ dhanadākṣībhyām dhanadākṣībhyaḥ
Genitivedhanadākṣyāḥ dhanadākṣyoḥ dhanadākṣīṇām
Locativedhanadākṣyām dhanadākṣyoḥ dhanadākṣīṣu

Compound dhanadākṣi - dhanadākṣī -

Adverb -dhanadākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria