Declension table of ?dhanadā

Deva

FeminineSingularDualPlural
Nominativedhanadā dhanade dhanadāḥ
Vocativedhanade dhanade dhanadāḥ
Accusativedhanadām dhanade dhanadāḥ
Instrumentaldhanadayā dhanadābhyām dhanadābhiḥ
Dativedhanadāyai dhanadābhyām dhanadābhyaḥ
Ablativedhanadāyāḥ dhanadābhyām dhanadābhyaḥ
Genitivedhanadāyāḥ dhanadayoḥ dhanadānām
Locativedhanadāyām dhanadayoḥ dhanadāsu

Adverb -dhanadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria