Declension table of ?dhanārjana

Deva

NeuterSingularDualPlural
Nominativedhanārjanam dhanārjane dhanārjanāni
Vocativedhanārjana dhanārjane dhanārjanāni
Accusativedhanārjanam dhanārjane dhanārjanāni
Instrumentaldhanārjanena dhanārjanābhyām dhanārjanaiḥ
Dativedhanārjanāya dhanārjanābhyām dhanārjanebhyaḥ
Ablativedhanārjanāt dhanārjanābhyām dhanārjanebhyaḥ
Genitivedhanārjanasya dhanārjanayoḥ dhanārjanānām
Locativedhanārjane dhanārjanayoḥ dhanārjaneṣu

Compound dhanārjana -

Adverb -dhanārjanam -dhanārjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria