Declension table of ?dhanārgha

Deva

NeuterSingularDualPlural
Nominativedhanārgham dhanārghe dhanārghāṇi
Vocativedhanārgha dhanārghe dhanārghāṇi
Accusativedhanārgham dhanārghe dhanārghāṇi
Instrumentaldhanārgheṇa dhanārghābhyām dhanārghaiḥ
Dativedhanārghāya dhanārghābhyām dhanārghebhyaḥ
Ablativedhanārghāt dhanārghābhyām dhanārghebhyaḥ
Genitivedhanārghasya dhanārghayoḥ dhanārghāṇām
Locativedhanārghe dhanārghayoḥ dhanārgheṣu

Compound dhanārgha -

Adverb -dhanārgham -dhanārghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria