Declension table of ?dhanārcita

Deva

NeuterSingularDualPlural
Nominativedhanārcitam dhanārcite dhanārcitāni
Vocativedhanārcita dhanārcite dhanārcitāni
Accusativedhanārcitam dhanārcite dhanārcitāni
Instrumentaldhanārcitena dhanārcitābhyām dhanārcitaiḥ
Dativedhanārcitāya dhanārcitābhyām dhanārcitebhyaḥ
Ablativedhanārcitāt dhanārcitābhyām dhanārcitebhyaḥ
Genitivedhanārcitasya dhanārcitayoḥ dhanārcitānām
Locativedhanārcite dhanārcitayoḥ dhanārciteṣu

Compound dhanārcita -

Adverb -dhanārcitam -dhanārcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria