Declension table of ?dhanārcita

Deva

MasculineSingularDualPlural
Nominativedhanārcitaḥ dhanārcitau dhanārcitāḥ
Vocativedhanārcita dhanārcitau dhanārcitāḥ
Accusativedhanārcitam dhanārcitau dhanārcitān
Instrumentaldhanārcitena dhanārcitābhyām dhanārcitaiḥ dhanārcitebhiḥ
Dativedhanārcitāya dhanārcitābhyām dhanārcitebhyaḥ
Ablativedhanārcitāt dhanārcitābhyām dhanārcitebhyaḥ
Genitivedhanārcitasya dhanārcitayoḥ dhanārcitānām
Locativedhanārcite dhanārcitayoḥ dhanārciteṣu

Compound dhanārcita -

Adverb -dhanārcitam -dhanārcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria