Declension table of ?dhanānvitā

Deva

FeminineSingularDualPlural
Nominativedhanānvitā dhanānvite dhanānvitāḥ
Vocativedhanānvite dhanānvite dhanānvitāḥ
Accusativedhanānvitām dhanānvite dhanānvitāḥ
Instrumentaldhanānvitayā dhanānvitābhyām dhanānvitābhiḥ
Dativedhanānvitāyai dhanānvitābhyām dhanānvitābhyaḥ
Ablativedhanānvitāyāḥ dhanānvitābhyām dhanānvitābhyaḥ
Genitivedhanānvitāyāḥ dhanānvitayoḥ dhanānvitānām
Locativedhanānvitāyām dhanānvitayoḥ dhanānvitāsu

Adverb -dhanānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria