Declension table of ?dhanānvita

Deva

NeuterSingularDualPlural
Nominativedhanānvitam dhanānvite dhanānvitāni
Vocativedhanānvita dhanānvite dhanānvitāni
Accusativedhanānvitam dhanānvite dhanānvitāni
Instrumentaldhanānvitena dhanānvitābhyām dhanānvitaiḥ
Dativedhanānvitāya dhanānvitābhyām dhanānvitebhyaḥ
Ablativedhanānvitāt dhanānvitābhyām dhanānvitebhyaḥ
Genitivedhanānvitasya dhanānvitayoḥ dhanānvitānām
Locativedhanānvite dhanānvitayoḥ dhanānviteṣu

Compound dhanānvita -

Adverb -dhanānvitam -dhanānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria