Declension table of ?dhanādhipatya

Deva

NeuterSingularDualPlural
Nominativedhanādhipatyam dhanādhipatye dhanādhipatyāni
Vocativedhanādhipatya dhanādhipatye dhanādhipatyāni
Accusativedhanādhipatyam dhanādhipatye dhanādhipatyāni
Instrumentaldhanādhipatyena dhanādhipatyābhyām dhanādhipatyaiḥ
Dativedhanādhipatyāya dhanādhipatyābhyām dhanādhipatyebhyaḥ
Ablativedhanādhipatyāt dhanādhipatyābhyām dhanādhipatyebhyaḥ
Genitivedhanādhipatyasya dhanādhipatyayoḥ dhanādhipatyānām
Locativedhanādhipatye dhanādhipatyayoḥ dhanādhipatyeṣu

Compound dhanādhipatya -

Adverb -dhanādhipatyam -dhanādhipatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria