Declension table of ?dhanādhipa

Deva

MasculineSingularDualPlural
Nominativedhanādhipaḥ dhanādhipau dhanādhipāḥ
Vocativedhanādhipa dhanādhipau dhanādhipāḥ
Accusativedhanādhipam dhanādhipau dhanādhipān
Instrumentaldhanādhipena dhanādhipābhyām dhanādhipaiḥ dhanādhipebhiḥ
Dativedhanādhipāya dhanādhipābhyām dhanādhipebhyaḥ
Ablativedhanādhipāt dhanādhipābhyām dhanādhipebhyaḥ
Genitivedhanādhipasya dhanādhipayoḥ dhanādhipānām
Locativedhanādhipe dhanādhipayoḥ dhanādhipeṣu

Compound dhanādhipa -

Adverb -dhanādhipam -dhanādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria