Declension table of ?dhanādānanibandhanā

Deva

FeminineSingularDualPlural
Nominativedhanādānanibandhanā dhanādānanibandhane dhanādānanibandhanāḥ
Vocativedhanādānanibandhane dhanādānanibandhane dhanādānanibandhanāḥ
Accusativedhanādānanibandhanām dhanādānanibandhane dhanādānanibandhanāḥ
Instrumentaldhanādānanibandhanayā dhanādānanibandhanābhyām dhanādānanibandhanābhiḥ
Dativedhanādānanibandhanāyai dhanādānanibandhanābhyām dhanādānanibandhanābhyaḥ
Ablativedhanādānanibandhanāyāḥ dhanādānanibandhanābhyām dhanādānanibandhanābhyaḥ
Genitivedhanādānanibandhanāyāḥ dhanādānanibandhanayoḥ dhanādānanibandhanānām
Locativedhanādānanibandhanāyām dhanādānanibandhanayoḥ dhanādānanibandhanāsu

Adverb -dhanādānanibandhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria