Declension table of ?dhanañjayanāmamālā

Deva

FeminineSingularDualPlural
Nominativedhanañjayanāmamālā dhanañjayanāmamāle dhanañjayanāmamālāḥ
Vocativedhanañjayanāmamāle dhanañjayanāmamāle dhanañjayanāmamālāḥ
Accusativedhanañjayanāmamālām dhanañjayanāmamāle dhanañjayanāmamālāḥ
Instrumentaldhanañjayanāmamālayā dhanañjayanāmamālābhyām dhanañjayanāmamālābhiḥ
Dativedhanañjayanāmamālāyai dhanañjayanāmamālābhyām dhanañjayanāmamālābhyaḥ
Ablativedhanañjayanāmamālāyāḥ dhanañjayanāmamālābhyām dhanañjayanāmamālābhyaḥ
Genitivedhanañjayanāmamālāyāḥ dhanañjayanāmamālayoḥ dhanañjayanāmamālānām
Locativedhanañjayanāmamālāyām dhanañjayanāmamālayoḥ dhanañjayanāmamālāsu

Adverb -dhanañjayanāmamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria