Declension table of ?dhami

Deva

NeuterSingularDualPlural
Nominativedhami dhaminī dhamīni
Vocativedhami dhaminī dhamīni
Accusativedhami dhaminī dhamīni
Instrumentaldhaminā dhamibhyām dhamibhiḥ
Dativedhamine dhamibhyām dhamibhyaḥ
Ablativedhaminaḥ dhamibhyām dhamibhyaḥ
Genitivedhaminaḥ dhaminoḥ dhamīnām
Locativedhamini dhaminoḥ dhamiṣu

Compound dhami -

Adverb -dhami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria