Declension table of ?dhamanisantata

Deva

NeuterSingularDualPlural
Nominativedhamanisantatam dhamanisantate dhamanisantatāni
Vocativedhamanisantata dhamanisantate dhamanisantatāni
Accusativedhamanisantatam dhamanisantate dhamanisantatāni
Instrumentaldhamanisantatena dhamanisantatābhyām dhamanisantataiḥ
Dativedhamanisantatāya dhamanisantatābhyām dhamanisantatebhyaḥ
Ablativedhamanisantatāt dhamanisantatābhyām dhamanisantatebhyaḥ
Genitivedhamanisantatasya dhamanisantatayoḥ dhamanisantatānām
Locativedhamanisantate dhamanisantatayoḥ dhamanisantateṣu

Compound dhamanisantata -

Adverb -dhamanisantatam -dhamanisantatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria