Declension table of ?dhaivara

Deva

NeuterSingularDualPlural
Nominativedhaivaram dhaivare dhaivarāṇi
Vocativedhaivara dhaivare dhaivarāṇi
Accusativedhaivaram dhaivare dhaivarāṇi
Instrumentaldhaivareṇa dhaivarābhyām dhaivaraiḥ
Dativedhaivarāya dhaivarābhyām dhaivarebhyaḥ
Ablativedhaivarāt dhaivarābhyām dhaivarebhyaḥ
Genitivedhaivarasya dhaivarayoḥ dhaivarāṇām
Locativedhaivare dhaivarayoḥ dhaivareṣu

Compound dhaivara -

Adverb -dhaivaram -dhaivarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria