Declension table of ?dhairyavṛtti

Deva

FeminineSingularDualPlural
Nominativedhairyavṛttiḥ dhairyavṛttī dhairyavṛttayaḥ
Vocativedhairyavṛtte dhairyavṛttī dhairyavṛttayaḥ
Accusativedhairyavṛttim dhairyavṛttī dhairyavṛttīḥ
Instrumentaldhairyavṛttyā dhairyavṛttibhyām dhairyavṛttibhiḥ
Dativedhairyavṛttyai dhairyavṛttaye dhairyavṛttibhyām dhairyavṛttibhyaḥ
Ablativedhairyavṛttyāḥ dhairyavṛtteḥ dhairyavṛttibhyām dhairyavṛttibhyaḥ
Genitivedhairyavṛttyāḥ dhairyavṛtteḥ dhairyavṛttyoḥ dhairyavṛttīnām
Locativedhairyavṛttyām dhairyavṛttau dhairyavṛttyoḥ dhairyavṛttiṣu

Compound dhairyavṛtti -

Adverb -dhairyavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria