Declension table of ?dhairyakalita

Deva

MasculineSingularDualPlural
Nominativedhairyakalitaḥ dhairyakalitau dhairyakalitāḥ
Vocativedhairyakalita dhairyakalitau dhairyakalitāḥ
Accusativedhairyakalitam dhairyakalitau dhairyakalitān
Instrumentaldhairyakalitena dhairyakalitābhyām dhairyakalitaiḥ dhairyakalitebhiḥ
Dativedhairyakalitāya dhairyakalitābhyām dhairyakalitebhyaḥ
Ablativedhairyakalitāt dhairyakalitābhyām dhairyakalitebhyaḥ
Genitivedhairyakalitasya dhairyakalitayoḥ dhairyakalitānām
Locativedhairyakalite dhairyakalitayoḥ dhairyakaliteṣu

Compound dhairyakalita -

Adverb -dhairyakalitam -dhairyakalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria