Declension table of ?dhāyyā

Deva

FeminineSingularDualPlural
Nominativedhāyyā dhāyye dhāyyāḥ
Vocativedhāyye dhāyye dhāyyāḥ
Accusativedhāyyām dhāyye dhāyyāḥ
Instrumentaldhāyyayā dhāyyābhyām dhāyyābhiḥ
Dativedhāyyāyai dhāyyābhyām dhāyyābhyaḥ
Ablativedhāyyāyāḥ dhāyyābhyām dhāyyābhyaḥ
Genitivedhāyyāyāḥ dhāyyayoḥ dhāyyānām
Locativedhāyyāyām dhāyyayoḥ dhāyyāsu

Adverb -dhāyyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria