Declension table of ?dhāyu

Deva

NeuterSingularDualPlural
Nominativedhāyu dhāyunī dhāyūni
Vocativedhāyu dhāyunī dhāyūni
Accusativedhāyu dhāyunī dhāyūni
Instrumentaldhāyunā dhāyubhyām dhāyubhiḥ
Dativedhāyune dhāyubhyām dhāyubhyaḥ
Ablativedhāyunaḥ dhāyubhyām dhāyubhyaḥ
Genitivedhāyunaḥ dhāyunoḥ dhāyūnām
Locativedhāyuni dhāyunoḥ dhāyuṣu

Compound dhāyu -

Adverb -dhāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria